वांछित मन्त्र चुनें

प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति । सा॒ह्वान्विश्वा॑ अ॒भि स्पृध॑: ॥

अंग्रेज़ी लिप्यंतरण

pra kavir devavītaye vyo vārebhir arṣati | sāhvān viśvā abhi spṛdhaḥ ||

पद पाठ

प्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥ ९.२०.१

ऋग्वेद » मण्डल:9» सूक्त:20» मन्त्र:1 | अष्टक:6» अध्याय:8» वर्ग:10» मन्त्र:1 | मण्डल:9» अनुवाक:1» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

इस सूक्त में वेदवेत्ताओं में बलप्रदान का कथन करते हैं।

पदार्थान्वयभाषाः - वह परमात्मा (कविः) मेधावी है और (अव्याः) सबका रक्षक है (देववीतये) विद्वानों की तृप्ति के लिये (अर्षति) ज्ञान को देता है (साह्वान्) सहनशील है (विश्वाः स्पृधः) सम्पूर्ण दुष्टों को संग्रामों में (अभि) तिरस्कृत करता है ॥१॥
भावार्थभाषाः - परमात्मा विद्वानों को ज्ञानप्रदान से और न्यायकारी सैनिकों को बलप्रदान से तृप्त करता है ॥१॥
बार पढ़ा गया

आर्यमुनि

अस्मिन् सूक्ते वेदवित्सु बलप्रदानं कथ्यते।

पदार्थान्वयभाषाः - स परमात्मा (कविः) मेधाव्यस्ति (अव्याः) सर्वस्य रक्षकश्चास्ति (देववीतये) विदुषां तृप्तये (अर्षति) ज्ञानं ददाति (साह्वान्) सहिष्णुरस्ति (विश्वाः) स्पृधः। कृत्स्नान् दुष्टान् सङ्ग्रामे (अभि) तिरस्करोति ॥१॥