वांछित मन्त्र चुनें

विश्वा॒: पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ । क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥

अंग्रेज़ी लिप्यंतरण

viśvāḥ pṛtanā abhibhūtaraṁ naraṁ sajūs tatakṣur indraṁ jajanuś ca rājase | kratvā variṣṭhaṁ vara āmurim utogram ojiṣṭhaṁ tavasaṁ tarasvinam ||

पद पाठ

विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ । क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥ ८.९७.१०

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:10 | अष्टक:6» अध्याय:6» वर्ग:37» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:10