Go To Mantra

विश्वा॒: पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ । क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥

English Transliteration

viśvāḥ pṛtanā abhibhūtaraṁ naraṁ sajūs tatakṣur indraṁ jajanuś ca rājase | kratvā variṣṭhaṁ vara āmurim utogram ojiṣṭhaṁ tavasaṁ tarasvinam ||

Pad Path

विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ । क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥ ८.९७.१०

Rigveda » Mandal:8» Sukta:97» Mantra:10 | Ashtak:6» Adhyay:6» Varga:37» Mantra:5 | Mandal:8» Anuvak:10» Mantra:10