वांछित मन्त्र चुनें

तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे । दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥

अंग्रेज़ी लिप्यंतरण

taved indrāham āśasā haste dātraṁ canā dade | dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||

पद पाठ

तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ । दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥ ८.७८.१०

ऋग्वेद » मण्डल:8» सूक्त:78» मन्त्र:10 | अष्टक:6» अध्याय:5» वर्ग:32» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (तुरस्य) सर्वविजेता (विधतः) विधानकर्ता (वृत्रघ्नः) निखिलविघ्नविहन्ता (सोमपाव्नः) समस्त पदार्थपाता उस परमात्मा का (उदरम्) उदर अर्थात् मन (क्रत्वः+इत्) कर्म से ही (पूर्णम्+अस्ति) पूर्ण है ॥७॥
भावार्थभाषाः - परमात्मा मनुष्य के सुकर्म से ही प्रसन्न होता है, इसलिये उसकी इच्छा के अनुसार मनुष्य सन्मार्ग पर चले ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - तुरस्य=विजेतुः। विधतः=विधानकर्तुः। वृत्रघ्नः= निखिलविघ्नविहन्तुः। सोमपाव्नः=सकलपदार्थपातुः तस्य। उदरम्=मनः। क्रत्वः+इत्=कर्मणैव पूर्णमस्ति ॥७॥