Go To Mantra

तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे । दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥

English Transliteration

taved indrāham āśasā haste dātraṁ canā dade | dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||

Pad Path

तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ । दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥ ८.७८.१०

Rigveda » Mandal:8» Sukta:78» Mantra:10 | Ashtak:6» Adhyay:5» Varga:32» Mantra:5 | Mandal:8» Anuvak:8» Mantra:10


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (तुरस्य) सर्वविजेता (विधतः) विधानकर्ता (वृत्रघ्नः) निखिलविघ्नविहन्ता (सोमपाव्नः) समस्त पदार्थपाता उस परमात्मा का (उदरम्) उदर अर्थात् मन (क्रत्वः+इत्) कर्म से ही (पूर्णम्+अस्ति) पूर्ण है ॥७॥
Connotation: - परमात्मा मनुष्य के सुकर्म से ही प्रसन्न होता है, इसलिये उसकी इच्छा के अनुसार मनुष्य सन्मार्ग पर चले ॥७॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - तुरस्य=विजेतुः। विधतः=विधानकर्तुः। वृत्रघ्नः= निखिलविघ्नविहन्तुः। सोमपाव्नः=सकलपदार्थपातुः तस्य। उदरम्=मनः। क्रत्वः+इत्=कर्मणैव पूर्णमस्ति ॥७॥