वांछित मन्त्र चुनें

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑: सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑: । उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥

अंग्रेज़ी लिप्यंतरण

tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhur bundo hiraṇyayaḥ | ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cid ṛdūvṛdhā ||

पद पाठ

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ । उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥ ८.७७.११

ऋग्वेद » मण्डल:8» सूक्त:77» मन्त्र:11 | अष्टक:6» अध्याय:5» वर्ग:30» मन्त्र:6 | मण्डल:8» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (ऋभुष्ठिर) हे पर्वतवत् स्थिर ! हे भयङ्कर युद्धों और आपत्तियों में अचल राजन् ! (सद्यः) तत्काल ही (जातः) परमोत्साही होकर (तेन) उस आयुध की सहायता से (स्तोतृभ्यः) धर्मपरायण स्तुतिपाठक (नृभ्यः) पुरुषजातियों और (नारिभ्यः) स्त्रीजातियों के (अत्तवे) भोग के लिये पर्य्याप्त अन्न (आभर) लाइये ॥८॥
भावार्थभाषाः - जब-जब दुर्भिक्ष आदि आपत्ति आवे, तब-तब राजा उसके निवारण का पूरा प्रबन्ध करे ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ऋभुष्ठिर=हे ऋभुवत्=पर्वतवत् स्थिर हे अचल युद्धेष्वपि ! सद्यः=तदानीमेव। जातः=परमोत्साही भूत्वा। तेन=आयुधसाहाय्येन। स्तोतृभ्यः=धर्मपरायणेभ्यः। नृभ्यः=मनुष्येभ्यः। नारिभ्यः=स्त्रीभ्यश्च। अत्तवे=भोगाय। बहुधनम्। आभर ॥८॥