Go To Mantra

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनु॑: सा॒धुर्बु॒न्दो हि॑र॒ण्यय॑: । उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥

English Transliteration

tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhur bundo hiraṇyayaḥ | ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cid ṛdūvṛdhā ||

Pad Path

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ । उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥ ८.७७.११

Rigveda » Mandal:8» Sukta:77» Mantra:11 | Ashtak:6» Adhyay:5» Varga:30» Mantra:6 | Mandal:8» Anuvak:8» Mantra:11


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (ऋभुष्ठिर) हे पर्वतवत् स्थिर ! हे भयङ्कर युद्धों और आपत्तियों में अचल राजन् ! (सद्यः) तत्काल ही (जातः) परमोत्साही होकर (तेन) उस आयुध की सहायता से (स्तोतृभ्यः) धर्मपरायण स्तुतिपाठक (नृभ्यः) पुरुषजातियों और (नारिभ्यः) स्त्रीजातियों के (अत्तवे) भोग के लिये पर्य्याप्त अन्न (आभर) लाइये ॥८॥
Connotation: - जब-जब दुर्भिक्ष आदि आपत्ति आवे, तब-तब राजा उसके निवारण का पूरा प्रबन्ध करे ॥८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे ऋभुष्ठिर=हे ऋभुवत्=पर्वतवत् स्थिर हे अचल युद्धेष्वपि ! सद्यः=तदानीमेव। जातः=परमोत्साही भूत्वा। तेन=आयुधसाहाय्येन। स्तोतृभ्यः=धर्मपरायणेभ्यः। नृभ्यः=मनुष्येभ्यः। नारिभ्यः=स्त्रीभ्यश्च। अत्तवे=भोगाय। बहुधनम्। आभर ॥८॥