वांछित मन्त्र चुनें

सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या । तया॑ वर्धस्व॒ सुष्टु॑तः ॥

अंग्रेज़ी लिप्यंतरण

sā te agne śaṁtamā caniṣṭhā bhavatu priyā | tayā vardhasva suṣṭutaḥ ||

पद पाठ

सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या । तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥ ८.७४.८

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:22» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ज्ञानिजनो ! (अमृतम्) अविनश्वर और मुक्तिदाता (जातवेदसम्) जिससे सर्व विद्या धनादि उत्पन्न हुए हैं और हो रहे हैं, जो (तमांसि+तिरः) अज्ञानरूप अन्धकारों को दूर करनेवाला है, (दर्शतम्) दर्शनीय (घृताऽऽहवनम्) घृतादि पदार्थदाता और (ईड्यम्) स्तवनीय है, उसकी कीर्ति गाओ ॥५॥
भावार्थभाषाः - अमृत=जिस कारण उसकी कभी मृत्यु नहीं होती, अन्धकार से वह पर और उन्हें निर्मूल करनेवाला है और सर्ववस्तुप्रदाता है, अतः वही पूज्य है ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ज्ञानिजनाः ! अमृतम्=अविनश्वरम्। जातवेदसम्। तमांसि=अज्ञानानि तिरस्कर्तारम्। दर्शतम्+घृताऽऽहवनम्= घृतादीनां दातारम्। ईड्यं=स्तुत्यं तमीशं भजध्वमिति शेषः ॥५॥