अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् । घृ॒ताह॑वन॒मीड्य॑म् ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  amṛtaṁ jātavedasaṁ tiras tamāṁsi darśatam | ghṛtāhavanam īḍyam ||
                  पद पाठ 
                  
                                अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् । घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥ ८.७४.५
                  ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:5 
                  | अष्टक:6» अध्याय:5» वर्ग:21» मन्त्र:5 
                  | मण्डल:8» अनुवाक:8» मन्त्र:5
                
              
                बार पढ़ा गया
        
                    शिव शंकर शर्मा
उसका महत्त्व दिखलाते हैं।
                   पदार्थान्वयभाषाः -  (हविष्मन्तः) घृतादिसाधनसम्पन्न (जनासः) मनुष्य (प्रशस्तिभिः) उत्तमोत्तम विविध स्तोत्रों से (सर्पिरासुतिम्) घृतादि पदार्थों को उत्पन्न करनेवाले (यम्) जिस जगदीश की (मित्रम्+न) मित्र के समान (प्रशंसन्ति) प्रशंसा स्तुति और प्रार्थना करते हैं, उसकी हम भी पूजा करें ॥२॥              
              
              
                            
                  भावार्थभाषाः -  ईश्वर को निज मित्र जान उससे प्रेम करें और उसी की आज्ञा पर चलें ॥२॥              
              
              
                            
              
              बार पढ़ा गया
        
                    शिव शंकर शर्मा
तस्य महत्त्वं दर्शयति।
                   पदार्थान्वयभाषाः -  हविष्मन्तः=हविरादिसाधनसंपन्नाः। जनासः=जनाः। प्रशस्तिभिः। प्रस्तवैः। सर्पिरासुतम्=घृतक्षीरादिवस्तुजनकम्। मित्रं+न=मित्रमिव यमीशं प्रशंसन्ति ॥२॥              
              
              
              
              
                            
              
            
                  