अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् । घृ॒ताह॑वन॒मीड्य॑म् ॥
                             English Transliteration
              
                              Mantra Audio
                amṛtaṁ jātavedasaṁ tiras tamāṁsi darśatam | ghṛtāhavanam īḍyam ||
               Pad Path 
              
                            अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् । घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥ ८.७४.५
                Rigveda » Mandal:8» Sukta:74» Mantra:5 
                | Ashtak:6» Adhyay:5» Varga:21» Mantra:5 
                | Mandal:8» Anuvak:8» Mantra:5
              
            
             Reads  times
            
                          SHIV SHANKAR SHARMA
उसका महत्त्व दिखलाते हैं।
                   Word-Meaning: -  (हविष्मन्तः) घृतादिसाधनसम्पन्न (जनासः) मनुष्य (प्रशस्तिभिः) उत्तमोत्तम विविध स्तोत्रों से (सर्पिरासुतिम्) घृतादि पदार्थों को उत्पन्न करनेवाले (यम्) जिस जगदीश की (मित्रम्+न) मित्र के समान (प्रशंसन्ति) प्रशंसा स्तुति और प्रार्थना करते हैं, उसकी हम भी पूजा करें ॥२॥              
              
                            
                  Connotation: -  ईश्वर को निज मित्र जान उससे प्रेम करें और उसी की आज्ञा पर चलें ॥२॥              
              
              
                            
              
             Reads  times
            
                          SHIV SHANKAR SHARMA
तस्य महत्त्वं दर्शयति।
                   Word-Meaning: -  हविष्मन्तः=हविरादिसाधनसंपन्नाः। जनासः=जनाः। प्रशस्तिभिः। प्रस्तवैः। सर्पिरासुतम्=घृतक्षीरादिवस्तुजनकम्। मित्रं+न=मित्रमिव यमीशं प्रशंसन्ति ॥२॥              
              
              
              
                            
              
            
        