वांछित मन्त्र चुनें

पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

puraṁ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā | anti ṣad bhūtu vām avaḥ ||

पद पाठ

पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१८

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:18 | अष्टक:6» अध्याय:5» वर्ग:20» मन्त्र:8 | मण्डल:8» अनुवाक:8» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजा ! और अमात्य ! (सहस्रेभिः) बहुत (गव्येभिः) गोसमूह से तथा (अश्व्येभिः) अश्वसमूह से (नः) हमको (मा+अति+ख्यतम्) वियोजित मत कीजिये, दूर मत कीजिये ॥१५॥
भावार्थभाषाः - पशुओं की भी न्यूनता देश में न हो, वैसा प्रबन्ध करे ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ ! युवाम्। सहस्रेभिः=सहस्रैर्बहुभिः। गव्येभिः=गव्यैर्गोसमूहैः। अश्व्यैः=अश्वसमूहैः सह। नोऽस्मान्। मा नहि। अति+ख्यतम्=वियोजयतं दूरीकरुतमित्यर्थः ॥१५॥