Go To Mantra

पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

English Transliteration

puraṁ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā | anti ṣad bhūtu vām avaḥ ||

Pad Path

पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१८

Rigveda » Mandal:8» Sukta:73» Mantra:18 | Ashtak:6» Adhyay:5» Varga:20» Mantra:8 | Mandal:8» Anuvak:8» Mantra:18


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजा ! और अमात्य ! (सहस्रेभिः) बहुत (गव्येभिः) गोसमूह से तथा (अश्व्येभिः) अश्वसमूह से (नः) हमको (मा+अति+ख्यतम्) वियोजित मत कीजिये, दूर मत कीजिये ॥१५॥
Connotation: - पशुओं की भी न्यूनता देश में न हो, वैसा प्रबन्ध करे ॥१५॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अश्विनौ ! युवाम्। सहस्रेभिः=सहस्रैर्बहुभिः। गव्येभिः=गव्यैर्गोसमूहैः। अश्व्यैः=अश्वसमूहैः सह। नोऽस्मान्। मा नहि। अति+ख्यतम्=वियोजयतं दूरीकरुतमित्यर्थः ॥१५॥