यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  yo vāṁ rajāṁsy aśvinā ratho viyāti rodasī | anti ṣad bhūtu vām avaḥ ||
                  पद पाठ 
                  
                                यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१३
                  ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:13 
                  | अष्टक:6» अध्याय:5» वर्ग:20» मन्त्र:3 
                  | मण्डल:8» अनुवाक:8» मन्त्र:13
                
              
                बार पढ़ा गया
        
                    शिव शंकर शर्मा
अब राजा के कर्त्तव्य को कहते हैं।
                   पदार्थान्वयभाषाः -  (वृषण्वसू) हे बहुधनदाता राजा और अमात्य ! आप दोनों (इह) इस मेरे स्थान में (आगतम्) आवें और आकर (मे) मेरे (इमम्+हवम्) इस आह्वान=प्रार्थना को (शृणुतम्) सुनें। अन्ति० ॥१०॥              
              
              
              
              
                            
              
              बार पढ़ा गया
        
                    शिव शंकर शर्मा
राजकर्त्तव्यमाह।
                   पदार्थान्वयभाषाः -  हे वृषण्वसू ! वृषाणि=वर्षितॄणि=वर्षाकारीणि वसूनि धनानि ययोस्तौ वृषण्वसू=बहुधनदौ ! युवाम्। इह=मम स्थाने। आगतं=आगच्छतम्। आगत्य च मे मम। इमं हवमाह्वानं प्रार्थनाम्। शृणुतम्। अति० ॥१०॥              
              
              
              
              
                            
              
            
                  