Go To Mantra

यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

English Transliteration

yo vāṁ rajāṁsy aśvinā ratho viyāti rodasī | anti ṣad bhūtu vām avaḥ ||

Pad Path

यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.१३

Rigveda » Mandal:8» Sukta:73» Mantra:13 | Ashtak:6» Adhyay:5» Varga:20» Mantra:3 | Mandal:8» Anuvak:8» Mantra:13


Reads times

SHIV SHANKAR SHARMA

अब राजा के कर्त्तव्य को कहते हैं।

Word-Meaning: - (वृषण्वसू) हे बहुधनदाता राजा और अमात्य ! आप दोनों (इह) इस मेरे स्थान में (आगतम्) आवें और आकर (मे) मेरे (इमम्+हवम्) इस आह्वान=प्रार्थना को (शृणुतम्) सुनें। अन्ति० ॥१०॥
Reads times

SHIV SHANKAR SHARMA

राजकर्त्तव्यमाह।

Word-Meaning: - हे वृषण्वसू ! वृषाणि=वर्षितॄणि=वर्षाकारीणि वसूनि धनानि ययोस्तौ वृषण्वसू=बहुधनदौ ! युवाम्। इह=मम स्थाने। आगतं=आगच्छतम्। आगत्य च मे मम। इमं हवमाह्वानं प्रार्थनाम्। शृणुतम्। अति० ॥१०॥