वांछित मन्त्र चुनें

मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥

अंग्रेज़ी लिप्यंतरण

mitro no aty aṁhatiṁ varuṇaḥ parṣad aryamā | ādityāso yathā viduḥ ||

पद पाठ

मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा । आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥ ८.६७.२

ऋग्वेद » मण्डल:8» सूक्त:67» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:51» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे परमात्मन् ! (त्वम्) तू (नः) हम आश्रित जनों को (अस्याः+अमतेः) इस अज्ञान से (अवस्पृधि) अलग कर (उत+क्षुधः) और इस क्षुधा अर्थात् दरिद्रता से हमको पृथक् ले जा और (अभिशस्तेः) इस निन्दा से भी हमको दूर कर। हे भगवन् ! तू (नः) हमको (ऊती) रक्षा और सहायता (शिक्ष) दे तथा (तव) तू अपनी (चित्रया+धिया) आश्चर्य बुद्धि और क्रिया हमको दे। (शविष्ठ) हे बलाधिदेव महाशक्ते ! तू (गातुवित्) सर्व पाप और सर्वरीति जानता है ॥१४॥
भावार्थभाषाः - इस ऋचा में अज्ञान, दरिद्रता और निन्दा से बचने के लिये और रक्षा सहायता और श्रेष्ठ बुद्धि प्राप्त करने के लिये शिक्षा देते हैं ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! त्वम्। नोऽस्मान्। अस्याः+अमतेः=अज्ञानात्। उत+क्षुधः=क्षुधायाः। उत। अभिशस्तेः=निन्दायाश्च। अवस्पृधि=अवसारय। त्वं नोऽस्मभ्यम्। ऊती=ऊतिं रक्षाम्। साहाय्यञ्च। शिक्ष=देहि। तथा। तव चित्रया धिया सह। शिक्ष। हे शविष्ठ बलाधिदेव ! यतस्त्वम्। गातुविदसि=मार्गविदसि ॥१४॥