Go To Mantra

मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥

English Transliteration

mitro no aty aṁhatiṁ varuṇaḥ parṣad aryamā | ādityāso yathā viduḥ ||

Pad Path

मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा । आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥ ८.६७.२

Rigveda » Mandal:8» Sukta:67» Mantra:2 | Ashtak:6» Adhyay:4» Varga:51» Mantra:2 | Mandal:8» Anuvak:7» Mantra:2


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे परमात्मन् ! (त्वम्) तू (नः) हम आश्रित जनों को (अस्याः+अमतेः) इस अज्ञान से (अवस्पृधि) अलग कर (उत+क्षुधः) और इस क्षुधा अर्थात् दरिद्रता से हमको पृथक् ले जा और (अभिशस्तेः) इस निन्दा से भी हमको दूर कर। हे भगवन् ! तू (नः) हमको (ऊती) रक्षा और सहायता (शिक्ष) दे तथा (तव) तू अपनी (चित्रया+धिया) आश्चर्य बुद्धि और क्रिया हमको दे। (शविष्ठ) हे बलाधिदेव महाशक्ते ! तू (गातुवित्) सर्व पाप और सर्वरीति जानता है ॥१४॥
Connotation: - इस ऋचा में अज्ञान, दरिद्रता और निन्दा से बचने के लिये और रक्षा सहायता और श्रेष्ठ बुद्धि प्राप्त करने के लिये शिक्षा देते हैं ॥१४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! त्वम्। नोऽस्मान्। अस्याः+अमतेः=अज्ञानात्। उत+क्षुधः=क्षुधायाः। उत। अभिशस्तेः=निन्दायाश्च। अवस्पृधि=अवसारय। त्वं नोऽस्मभ्यम्। ऊती=ऊतिं रक्षाम्। साहाय्यञ्च। शिक्ष=देहि। तथा। तव चित्रया धिया सह। शिक्ष। हे शविष्ठ बलाधिदेव ! यतस्त्वम्। गातुविदसि=मार्गविदसि ॥१४॥