आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ मह॑: । रथे॑ वहन्तु॒ बिभ्र॑तः ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  ā ta indra mahimānaṁ harayo deva te mahaḥ | rathe vahantu bibhrataḥ ||
                  पद पाठ 
                  
                                आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ । रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥ ८.६५.४
                  ऋग्वेद » मण्डल:8» सूक्त:65» मन्त्र:4 
                  | अष्टक:6» अध्याय:4» वर्ग:46» मन्त्र:4 
                  | मण्डल:8» अनुवाक:7» मन्त्र:4
                
              
                बार पढ़ा गया
        
                    शिव शंकर शर्मा
पुनरपि इन्द्र की प्रार्थना का विधान करते हैं।
  बार पढ़ा गया
        
                    शिव शंकर शर्मा
पुनरिन्द्रस्य प्रार्थना विधीयते।
                   पदार्थान्वयभाषाः -  यद्=यद्यपि। हे इन्द्र ! प्राग्=प्राच्याम्। अपाक्=प्रचीत्याम्। उदङ्=उदीच्याम्। न्यक्=नीचैः। वा। नृभिः। त्वं हूयसे। सर्वत्रैव त्वं पूज्यसे। तथापि ममापि गृहम्। आशुभिः=शीघ्रगामिभिः संसारैः सह। तूयं शीघ्रमायाहि ॥१॥              
              
              
              
              
                            
              
            
                  