Go To Mantra

आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ मह॑: । रथे॑ वहन्तु॒ बिभ्र॑तः ॥

English Transliteration

ā ta indra mahimānaṁ harayo deva te mahaḥ | rathe vahantu bibhrataḥ ||

Pad Path

आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ । रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥ ८.६५.४

Rigveda » Mandal:8» Sukta:65» Mantra:4 | Ashtak:6» Adhyay:4» Varga:46» Mantra:4 | Mandal:8» Anuvak:7» Mantra:4


Reads times

SHIV SHANKAR SHARMA

पुनरपि इन्द्र की प्रार्थना का विधान करते हैं।

Word-Meaning: -
Reads times

SHIV SHANKAR SHARMA

पुनरिन्द्रस्य प्रार्थना विधीयते।

Word-Meaning: - यद्=यद्यपि। हे इन्द्र ! प्राग्=प्राच्याम्। अपाक्=प्रचीत्याम्। उदङ्=उदीच्याम्। न्यक्=नीचैः। वा। नृभिः। त्वं हूयसे। सर्वत्रैव त्वं पूज्यसे। तथापि ममापि गृहम्। आशुभिः=शीघ्रगामिभिः संसारैः सह। तूयं शीघ्रमायाहि ॥१॥