वांछित मन्त्र चुनें

अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ । यवं॒ न प॒श्व आ द॑दे ॥

अंग्रेज़ी लिप्यंतरण

asya vṛṣṇo vyodana uru kramiṣṭa jīvase | yavaṁ na paśva ā dade ||

पद पाठ

अ॒स्य । वृष्णः॑ । वि॒ऽओद॑ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे॑ । यव॑म् । न । प॒श्वः । आ । द॒दे॒ ॥ ८.६३.९

ऋग्वेद » मण्डल:8» सूक्त:63» मन्त्र:9 | अष्टक:6» अध्याय:4» वर्ग:43» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

उसी का महत्त्व दिखलाया जाता है।

पदार्थान्वयभाषाः - (इन्द्रे) इसी परमात्मा में (विश्वानि+वीर्य्या) सर्व सामर्थ्य विद्यमान हैं, जो सामर्थ्य (कृतानि) पूर्व समय में दिखलाए गए और हो चुके हैं और (कर्त्वानि+च) कर्त्तव्य हैं, (अर्काः) अर्चनीय और माननीय आचार्य्यादिक (यम्) जिसको (अध्वरम्+विदुः) अहिंसक कृपालु और पूज्यतम समझते हैं ॥६॥
भावार्थभाषाः - सृष्टि आदि की रचना पूर्वकाल में हो चुकी है और कितने लोक-लोकान्तर अब भी बन रहे हैं और कितने अभी होनेवाले हैं, ये सब ही उसी का महत्त्व है, अतः उसी को गाओ ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्यैव महत्त्वं प्रदर्श्यते।

पदार्थान्वयभाषाः - अस्मिन्नेव इन्द्रे=परमात्मनि। विश्वानि=सर्वाणि। वीर्य्या=वीर्य्याणि=शक्तयः। विद्यन्ते। यानि वीर्य्याणि प्रागेव कृतानि=साधितानि। यानि चाग्रे कर्त्वानि=कर्त्तव्यानि वर्तन्ते। अर्काः=अर्चनीयाः। आचार्य्यादयः। यमध्वरम्=अहिंसकं पूज्यतमञ्च। विदुः=जानन्ति ॥६॥