वांछित मन्त्र चुनें

यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत । अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षय॑: ॥

अंग्रेज़ी लिप्यंतरण

yat pāñcajanyayā viśendre ghoṣā asṛkṣata | astṛṇād barhaṇā vipo ryo mānasya sa kṣayaḥ ||

पद पाठ

यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत । अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥ ८.६३.७

ऋग्वेद » मण्डल:8» सूक्त:63» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:43» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

इन्द्र के गुणों को दिखलाते हैं।

पदार्थान्वयभाषाः - (सः+इन्द्रः) वह इन्द्रवाच्य ईश्वर (प्रत्नथा) पूर्ववत् अब भी (कविवृधः) कवियों का वर्धयिता (वाकस्य+वक्षणिः) स्तुतिरूप वाणी का श्रोता और (अर्कस्य) अर्चनीय आचार्य्यादिकों को (शिवः) सुख पहुँचानेवाला है। वह ईश (अस्मत्रा+होमनि) हम लोगों के होमकर्म में (अवसे+गन्तु) रक्षा के लिये जाए ॥४॥
भावार्थभाषाः - जिस कारण सत्पुरुषों को वह सदा कल्याण पहुँचाता है, अतः यदि हम भी सन्मार्ग पर चलेंगे, तो वह हमारे लिये भी सुखकारी होगा, इसमें सन्देह नहीं ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

इन्द्रगुणान् दर्शयति।

पदार्थान्वयभाषाः - स इन्द्रः। प्रत्नथा=पुरातनकालवदिदानीमपि। कविवृधः=कवीनां वर्धयिता। वाकस्य=स्तुतिरूपस्य वचनस्य। वक्षणिः=वोढा श्रोता। अर्कस्य=अर्चनीयस्य पूज्यस्याचार्य्यादेः। शिवः=मङ्गलकारी। ईदृगीशः। अस्मत्रा=अस्मासु मध्ये। होमनि=यागे। अवसे= रक्षणाय। गन्तु=गच्छतु ॥४॥