Go To Mantra

यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत । अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षय॑: ॥

English Transliteration

yat pāñcajanyayā viśendre ghoṣā asṛkṣata | astṛṇād barhaṇā vipo ryo mānasya sa kṣayaḥ ||

Pad Path

यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत । अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥ ८.६३.७

Rigveda » Mandal:8» Sukta:63» Mantra:7 | Ashtak:6» Adhyay:4» Varga:43» Mantra:1 | Mandal:8» Anuvak:7» Mantra:7


Reads times

SHIV SHANKAR SHARMA

इन्द्र के गुणों को दिखलाते हैं।

Word-Meaning: - (सः+इन्द्रः) वह इन्द्रवाच्य ईश्वर (प्रत्नथा) पूर्ववत् अब भी (कविवृधः) कवियों का वर्धयिता (वाकस्य+वक्षणिः) स्तुतिरूप वाणी का श्रोता और (अर्कस्य) अर्चनीय आचार्य्यादिकों को (शिवः) सुख पहुँचानेवाला है। वह ईश (अस्मत्रा+होमनि) हम लोगों के होमकर्म में (अवसे+गन्तु) रक्षा के लिये जाए ॥४॥
Connotation: - जिस कारण सत्पुरुषों को वह सदा कल्याण पहुँचाता है, अतः यदि हम भी सन्मार्ग पर चलेंगे, तो वह हमारे लिये भी सुखकारी होगा, इसमें सन्देह नहीं ॥४॥
Reads times

SHIV SHANKAR SHARMA

इन्द्रगुणान् दर्शयति।

Word-Meaning: - स इन्द्रः। प्रत्नथा=पुरातनकालवदिदानीमपि। कविवृधः=कवीनां वर्धयिता। वाकस्य=स्तुतिरूपस्य वचनस्य। वक्षणिः=वोढा श्रोता। अर्कस्य=अर्चनीयस्य पूज्यस्याचार्य्यादेः। शिवः=मङ्गलकारी। ईदृगीशः। अस्मत्रा=अस्मासु मध्ये। होमनि=यागे। अवसे= रक्षणाय। गन्तु=गच्छतु ॥४॥