वांछित मन्त्र चुनें

नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त । या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययो॒: शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥

अंग्रेज़ी लिप्यंतरण

niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata | yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate ||

पद पाठ

निः॒ऽसिध्व॑रीः । ओष॑धीः । आपः॑ । आ॒स्ता॒म् । इन्द्रा॑वरुणा । म॒हि॒मान॑म् । आ॒श॒त॒ । या । सिस्र॑तुः । रज॑सः । पा॒रे । अध्व॑नः । ययोः॑ । शत्रुः॑ । नकिः॑ । अदे॑वः । ओह॑ते ॥ ८.५९.२

ऋग्वेद » मण्डल:8» सूक्त:59» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:30» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2