Go To Mantra

नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त । या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययो॒: शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥

English Transliteration

niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata | yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate ||

Pad Path

निः॒ऽसिध्व॑रीः । ओष॑धीः । आपः॑ । आ॒स्ता॒म् । इन्द्रा॑वरुणा । म॒हि॒मान॑म् । आ॒श॒त॒ । या । सिस्र॑तुः । रज॑सः । पा॒रे । अध्व॑नः । ययोः॑ । शत्रुः॑ । नकिः॑ । अदे॑वः । ओह॑ते ॥ ८.५९.२

Rigveda » Mandal:8» Sukta:59» Mantra:2 | Ashtak:6» Adhyay:4» Varga:30» Mantra:2 | Mandal:8» Anuvak:6» Mantra:2