वांछित मन्त्र चुनें

समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् । सं शु॒क्रास॒: शुच॑य॒: सं गवा॑शिर॒: सोमा॒ इन्द्र॑ममन्दिषुः ॥

अंग्रेज़ी लिप्यंतरण

sam indro rāyo bṛhatīr adhūnuta saṁ kṣoṇī sam u sūryam | saṁ śukrāsaḥ śucayaḥ saṁ gavāśiraḥ somā indram amandiṣuḥ ||

पद पाठ

सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊँ॒ इति॑ । सूर्य॑म् । सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥ ८.५२.१०

ऋग्वेद » मण्डल:8» सूक्त:52» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:21» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:10