Go To Mantra

समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् । सं शु॒क्रास॒: शुच॑य॒: सं गवा॑शिर॒: सोमा॒ इन्द्र॑ममन्दिषुः ॥

English Transliteration

sam indro rāyo bṛhatīr adhūnuta saṁ kṣoṇī sam u sūryam | saṁ śukrāsaḥ śucayaḥ saṁ gavāśiraḥ somā indram amandiṣuḥ ||

Pad Path

सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊँ॒ इति॑ । सूर्य॑म् । सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥ ८.५२.१०

Rigveda » Mandal:8» Sukta:52» Mantra:10 | Ashtak:6» Adhyay:4» Varga:21» Mantra:5 | Mandal:8» Anuvak:6» Mantra:10