वांछित मन्त्र चुनें

श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः । गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥

अंग्रेज़ी लिप्यंतरण

śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ | girir na bhujmā maghavatsu pinvate yad īṁ sutā amandiṣuḥ ||

पद पाठ

श॒तऽअ॑नी॑काः । हे॒तयः॑ । अ॒स्य॒ । दु॒स्तराः॑ । इन्द्र॑स्य । स॒म्ऽइषः॑ । म॒हीः । गि॒रिः । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ताः । अम॑न्दिषुः ॥ ८.५०.२

ऋग्वेद » मण्डल:8» सूक्त:50» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:16» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2