Go To Mantra

श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः । गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥

English Transliteration

śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ | girir na bhujmā maghavatsu pinvate yad īṁ sutā amandiṣuḥ ||

Pad Path

श॒तऽअ॑नी॑काः । हे॒तयः॑ । अ॒स्य॒ । दु॒स्तराः॑ । इन्द्र॑स्य । स॒म्ऽइषः॑ । म॒हीः । गि॒रिः । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ताः । अम॑न्दिषुः ॥ ८.५०.२

Rigveda » Mandal:8» Sukta:50» Mantra:2 | Ashtak:6» Adhyay:4» Varga:16» Mantra:2 | Mandal:8» Anuvak:6» Mantra:2