वांछित मन्त्र चुनें

यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता । स न॑: शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥

अंग्रेज़ी लिप्यंतरण

yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā | sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje ||

पद पाठ

यः । दु॒स्तरः॑ । वि॒श्व॒ऽवा॒र॒ । श्र॒वाय्यः॑ । वाजे॑षु । अस्ति॑ । त॒रु॒ता । सः । नः॒ । श॒वि॒ष्ठ॒ । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥ ८.४६.९

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:9 | अष्टक:6» अध्याय:4» वर्ग:2» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हम उपासकजन (तम्+इन्द्रम्) उस इन्द्रवाच्य परमात्मा से (दानम्+रायः) दातव्य धन की (ईमहे) याचना करते हैं, जो ईश्वर (शवसानम्) बलप्रदाता (अभीर्वम्) निर्भय और (ईशानम्) जगत् का स्वामी है ॥६॥
भावार्थभाषाः - हे मनुष्यों ! अपनी आकाङ्क्षा ईश्वर के निकट निवेदन करो। वह उसको पूर्ण करेगा ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - वयमुपासकाः शवसानम्=बलदातारम्। अभीर्वम्=अभीरुं निर्भयम्। ईशानम्=जगतः स्वामिनम्। तमिन्द्रम्। दानं=देयम्। रायः=धनम्। ईमहे=याचामहे ॥६॥