Go To Mantra

यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता । स न॑: शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥

English Transliteration

yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā | sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje ||

Pad Path

यः । दु॒स्तरः॑ । वि॒श्व॒ऽवा॒र॒ । श्र॒वाय्यः॑ । वाजे॑षु । अस्ति॑ । त॒रु॒ता । सः । नः॒ । श॒वि॒ष्ठ॒ । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥ ८.४६.९

Rigveda » Mandal:8» Sukta:46» Mantra:9 | Ashtak:6» Adhyay:4» Varga:2» Mantra:4 | Mandal:8» Anuvak:6» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हम उपासकजन (तम्+इन्द्रम्) उस इन्द्रवाच्य परमात्मा से (दानम्+रायः) दातव्य धन की (ईमहे) याचना करते हैं, जो ईश्वर (शवसानम्) बलप्रदाता (अभीर्वम्) निर्भय और (ईशानम्) जगत् का स्वामी है ॥६॥
Connotation: - हे मनुष्यों ! अपनी आकाङ्क्षा ईश्वर के निकट निवेदन करो। वह उसको पूर्ण करेगा ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - वयमुपासकाः शवसानम्=बलदातारम्। अभीर्वम्=अभीरुं निर्भयम्। ईशानम्=जगतः स्वामिनम्। तमिन्द्रम्। दानं=देयम्। रायः=धनम्। ईमहे=याचामहे ॥६॥