वांछित मन्त्र चुनें

न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा । द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥

अंग्रेज़ी लिप्यंतरण

nahi te śūra rādhaso ntaṁ vindāmi satrā | daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha ||

पद पाठ

न॒हि । ते॒ । शू॒र॒ । राध॑सः । अन्त॑म् । वि॒न्दामि॑ । स॒त्रा । द॒श॒स्य । नः॒ । म॒घ॒ऽव॒न् । नु । चि॒त् । अ॒द्रि॒ऽवः॒ । धियः॑ । वाजे॑भिः । आ॒वि॒थ॒ ॥ ८.४६.११

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:11 | अष्टक:6» अध्याय:4» वर्ग:3» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

इससे ईश्वरीय आनन्द का वर्णन करते हैं।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्रवाच्य ईश ! (यः+ते+मदः) जो आपका आनन्द (वरेण्यः) सर्वश्रेष्ठ और स्वीकरणीय है, (यः) जो (वृत्रहन्तमः) अतिशय विघ्नविनाशक है और (यः) जो (स्वः+आददिः) सांसारिक संग्रामों में (नृभिः) मनुष्यों से (दुष्टरः) अत्यन्त अनभिभवनीय=अजेय है, उस आनन्द को हम मनुष्य प्राप्त करें ॥८॥
भावार्थभाषाः - इससे यह शिक्षा दी जाती है कि मनुष्य को ईश्वरीय कार्य्य में सदा आनन्दित रहना चाहिये, तब ही मनुष्य सुखी हो सकता है ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

अनया मदं विशिनष्टि।

पदार्थान्वयभाषाः - हे इन्द्र ! यस्ते। मदः=आनन्दः। वरेण्यः=श्रेष्ठः स्वीकरणीयश्च। यश्च वृत्रहन्तमः=अतिशयेन विघ्नविनाशकः। यश्च। स्वः=सुखम्। आददिः=आदाता=आधाता। यश्च। पृतनासु=संग्रामेषु। नृभिः। दुष्टरः=अनभिभवनीयः ॥८॥