वांछित मन्त्र चुनें

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ । अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥

अंग्रेज़ी लिप्यंतरण

uta tvā dhītayo mama giro vardhantu viśvahā | agne sakhyasya bodhi naḥ ||

पद पाठ

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व्ऋ॒ध॒न्तु॒ । वि॒स्वहा॑ । अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥ ८.४४.२२

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:22 | अष्टक:6» अध्याय:3» वर्ग:40» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:22


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वगतिप्रद ईश ! (त्वाम्) तुझको ही (मनीषिणः) मनस्वी विद्वान् ध्याते हैं। (त्वाम्) तुझको ही विद्वद्वर्ग (चित्तिभिः) चित्तों और विविध कर्मों के द्वारा (हिन्वन्ति) प्रसन्न करते हैं, अतः हे भगवन् ! (नः) हमारे (गिरः) वचन (त्वाम्+वर्धन्तु) आपकी ही कीर्ति को (वर्धन्तु) बढ़ावें ॥१९॥
भावार्थभाषाः - विद्वानों को उचित है कि वे उसी की पूजा करें करवावें और उसी की कीर्ति गावें। इतर जन भी इनका ही अनुकरण करें ॥१९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने=सर्वगतिप्रद ! मनीषिणः=मनस्विनो विद्वांसः। त्वामेव ध्यायन्ति। त्वामेव। चित्तिभिः=चेतोभिः विविधकर्मभिश्च वा। हिन्वन्ति=प्रीणयन्ति। हे भगवन् ! अतः नोऽस्माकम्। गिरोवचनानि। त्वामेव वर्धन्तु। तवैव कीर्तिम्। वर्धयन्तु ॥१९॥