Go To Mantra

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ । अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥

English Transliteration

uta tvā dhītayo mama giro vardhantu viśvahā | agne sakhyasya bodhi naḥ ||

Pad Path

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व्ऋ॒ध॒न्तु॒ । वि॒स्वहा॑ । अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥ ८.४४.२२

Rigveda » Mandal:8» Sukta:44» Mantra:22 | Ashtak:6» Adhyay:3» Varga:40» Mantra:2 | Mandal:8» Anuvak:6» Mantra:22


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे सर्वगतिप्रद ईश ! (त्वाम्) तुझको ही (मनीषिणः) मनस्वी विद्वान् ध्याते हैं। (त्वाम्) तुझको ही विद्वद्वर्ग (चित्तिभिः) चित्तों और विविध कर्मों के द्वारा (हिन्वन्ति) प्रसन्न करते हैं, अतः हे भगवन् ! (नः) हमारे (गिरः) वचन (त्वाम्+वर्धन्तु) आपकी ही कीर्ति को (वर्धन्तु) बढ़ावें ॥१९॥
Connotation: - विद्वानों को उचित है कि वे उसी की पूजा करें करवावें और उसी की कीर्ति गावें। इतर जन भी इनका ही अनुकरण करें ॥१९॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने=सर्वगतिप्रद ! मनीषिणः=मनस्विनो विद्वांसः। त्वामेव ध्यायन्ति। त्वामेव। चित्तिभिः=चेतोभिः विविधकर्मभिश्च वा। हिन्वन्ति=प्रीणयन्ति। हे भगवन् ! अतः नोऽस्माकम्। गिरोवचनानि। त्वामेव वर्धन्तु। तवैव कीर्तिम्। वर्धयन्तु ॥१९॥