वांछित मन्त्र चुनें

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नय॑: ॥

अंग्रेज़ी लिप्यंतरण

harayo dhūmaketavo vātajūtā upa dyavi | yatante vṛthag agnayaḥ ||

पद पाठ

हर॑यः । धू॒मऽके॑तवः । वात॑ऽजूताः । उप॑ । द्यवि॑ । यत॑न्ते । वृथ॑क् । अ॒ग्नयः॑ ॥ ८.४३.४

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:29» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

अग्निवाच्य ईश्वर की स्तुति।

पदार्थान्वयभाषाः - (विप्रस्य) मेधावी और विशेषकर ज्ञानविज्ञानप्रचारक (वेधसः) विविध स्तुतियों के कर्त्ता मुझ उपासक के (इमे+स्तोमासः) ये स्तोत्र (स्तृतयज्वनः) जिसके उपासक कभी हिंसित और अभिभूत नहीं होते और (गिरः) स्तवनीय परमपूज्य (अग्नेः) परमात्मा की ओर (ईरते) जाएँ ॥१॥
भावार्थभाषाः - जिस ईश्वर के उपासक कभी दुःख में निमग्न नहीं होते, उसकी ही स्तुति मेरी जिह्वा करे, उसी की ओर मेरा ध्यानवचन पहुँचे ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

अग्निवाच्येश्वरस्तुतिः।

पदार्थान्वयभाषाः - विप्रस्य=मेधाविनः। विशेषेण ज्ञानप्रचारकस्य वा। वेधसः=स्तुतीनां विधातुः। ममोपासकस्य इमे। स्तोमासः=स्तोमाः स्तुतयः। अस्तृतयज्वनः=अहिंसितयजमानस्य। गिरः=स्तवनीयस्य। अग्नेः=परमात्मनः। ईरते=ईरताम् गच्छन्तु ॥१॥