Go To Mantra

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नय॑: ॥

English Transliteration

harayo dhūmaketavo vātajūtā upa dyavi | yatante vṛthag agnayaḥ ||

Pad Path

हर॑यः । धू॒मऽके॑तवः । वात॑ऽजूताः । उप॑ । द्यवि॑ । यत॑न्ते । वृथ॑क् । अ॒ग्नयः॑ ॥ ८.४३.४

Rigveda » Mandal:8» Sukta:43» Mantra:4 | Ashtak:6» Adhyay:3» Varga:29» Mantra:4 | Mandal:8» Anuvak:6» Mantra:4


Reads times

SHIV SHANKAR SHARMA

अग्निवाच्य ईश्वर की स्तुति।

Word-Meaning: - (विप्रस्य) मेधावी और विशेषकर ज्ञानविज्ञानप्रचारक (वेधसः) विविध स्तुतियों के कर्त्ता मुझ उपासक के (इमे+स्तोमासः) ये स्तोत्र (स्तृतयज्वनः) जिसके उपासक कभी हिंसित और अभिभूत नहीं होते और (गिरः) स्तवनीय परमपूज्य (अग्नेः) परमात्मा की ओर (ईरते) जाएँ ॥१॥
Connotation: - जिस ईश्वर के उपासक कभी दुःख में निमग्न नहीं होते, उसकी ही स्तुति मेरी जिह्वा करे, उसी की ओर मेरा ध्यानवचन पहुँचे ॥१॥
Reads times

SHIV SHANKAR SHARMA

अग्निवाच्येश्वरस्तुतिः।

Word-Meaning: - विप्रस्य=मेधाविनः। विशेषेण ज्ञानप्रचारकस्य वा। वेधसः=स्तुतीनां विधातुः। ममोपासकस्य इमे। स्तोमासः=स्तोमाः स्तुतयः। अस्तृतयज्वनः=अहिंसितयजमानस्य। गिरः=स्तवनीयस्य। अग्नेः=परमात्मनः। ईरते=ईरताम् गच्छन्तु ॥१॥