वांछित मन्त्र चुनें

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् । हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥

अंग्रेज़ी लिप्यंतरण

agnim mandram purupriyaṁ śīram pāvakaśociṣam | hṛdbhir mandrebhir īmahe ||

पद पाठ

अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् । हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥ ८.४३.३१

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:31 | अष्टक:6» अध्याय:3» वर्ग:35» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:31


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वशक्ते सर्वगतिप्रद ! (सहस्कृत) हे समस्त जगत्कर्ता परमात्मन् ! (यत्) जो तू (दिविजाः) सर्वोपरि द्युलोक में भी (असि) विद्यमान है (वा) अथवा (अप्सुजाः) सर्वत्र आकाश में तू व्यापक है, (तम्+त्वाम्) उस तुझको (गीर्भिः) वचनों द्वारा (हवामहे) स्तुति करते हैं, तेरी महती कीर्ति को गाते हैं ॥२८॥
भावार्थभाषाः - लोक समझते हैं कि भगवान् सूर्य्य अग्नि आदि तेजस पदार्थों में ही व्यापक है। इस ऋचा द्वारा दिखलाते हैं कि भगवान् सर्वत्र व्यापक है। जो सबमें व्याप्त है, उसी की कीर्ति हम गाते हैं। आप भी गावें ॥२८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ! हे सहस्कृत=सहसां जगतां कर्तः परमात्मन् ! यद् यत् त्वम्। दिविजाः=सर्वोपरि द्युलोकेऽजायसे। असि वा=अथवा। अप्सुजाः=सर्वत्राकाशेषु जायसे। आप इत्याकाशनाम=निघण्टौ। सर्वव्यापकोऽसीत्यर्थः। तं त्वा=त्वाम्। गीर्भिः। हवामहे=ह्वयामः स्तुमः ॥२८॥