Go To Mantra

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् । हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥

English Transliteration

agnim mandram purupriyaṁ śīram pāvakaśociṣam | hṛdbhir mandrebhir īmahe ||

Pad Path

अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् । हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥ ८.४३.३१

Rigveda » Mandal:8» Sukta:43» Mantra:31 | Ashtak:6» Adhyay:3» Varga:35» Mantra:1 | Mandal:8» Anuvak:6» Mantra:31


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अग्ने) हे सर्वशक्ते सर्वगतिप्रद ! (सहस्कृत) हे समस्त जगत्कर्ता परमात्मन् ! (यत्) जो तू (दिविजाः) सर्वोपरि द्युलोक में भी (असि) विद्यमान है (वा) अथवा (अप्सुजाः) सर्वत्र आकाश में तू व्यापक है, (तम्+त्वाम्) उस तुझको (गीर्भिः) वचनों द्वारा (हवामहे) स्तुति करते हैं, तेरी महती कीर्ति को गाते हैं ॥२८॥
Connotation: - लोक समझते हैं कि भगवान् सूर्य्य अग्नि आदि तेजस पदार्थों में ही व्यापक है। इस ऋचा द्वारा दिखलाते हैं कि भगवान् सर्वत्र व्यापक है। जो सबमें व्याप्त है, उसी की कीर्ति हम गाते हैं। आप भी गावें ॥२८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अग्ने ! हे सहस्कृत=सहसां जगतां कर्तः परमात्मन् ! यद् यत् त्वम्। दिविजाः=सर्वोपरि द्युलोकेऽजायसे। असि वा=अथवा। अप्सुजाः=सर्वत्राकाशेषु जायसे। आप इत्याकाशनाम=निघण्टौ। सर्वव्यापकोऽसीत्यर्थः। तं त्वा=त्वाम्। गीर्भिः। हवामहे=ह्वयामः स्तुमः ॥२८॥