वांछित मन्त्र चुनें

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विष॑: । द॒द्भिर्वना॑नि बप्सति ॥

अंग्रेज़ी लिप्यंतरण

ārokā iva ghed aha tigmā agne tava tviṣaḥ | dadbhir vanāni bapsati ||

पद पाठ

आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ । द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥ ८.४३.३

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:29» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (नासत्या) हे असत्यरहित राज्यप्रबन्धकर्त्ताओं ! (यथा) जैसे (मेधिराः) विद्वान् मेधाविगण (वाम्) आपको (अहुवन्त) स्वकार्य्य के लिये बुलाते हैं, (एव) वैसे मैं भी (वाम्) आपको (ऊतये) साहाय्य के लिये (अह्वे) बुलाता हूँ ॥६॥
भावार्थभाषाः - राजा का सत्कार सब कोई करे ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे नासत्यौ=अश्विनौ ! यथा। मेधिराः=मेधाविनः। वां=युवाम् अहुवन्त=आह्वयन्ति। एव=तथैवाहमपि। ऊतये=साहाय्यार्थं। वाम्=युवाम्। अह्वे=आह्वयामि सिद्धमन्यत् ॥६॥