Go To Mantra

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विष॑: । द॒द्भिर्वना॑नि बप्सति ॥

English Transliteration

ārokā iva ghed aha tigmā agne tava tviṣaḥ | dadbhir vanāni bapsati ||

Pad Path

आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ । द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥ ८.४३.३

Rigveda » Mandal:8» Sukta:43» Mantra:3 | Ashtak:6» Adhyay:3» Varga:29» Mantra:3 | Mandal:8» Anuvak:6» Mantra:3


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (नासत्या) हे असत्यरहित राज्यप्रबन्धकर्त्ताओं ! (यथा) जैसे (मेधिराः) विद्वान् मेधाविगण (वाम्) आपको (अहुवन्त) स्वकार्य्य के लिये बुलाते हैं, (एव) वैसे मैं भी (वाम्) आपको (ऊतये) साहाय्य के लिये (अह्वे) बुलाता हूँ ॥६॥
Connotation: - राजा का सत्कार सब कोई करे ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे नासत्यौ=अश्विनौ ! यथा। मेधिराः=मेधाविनः। वां=युवाम् अहुवन्त=आह्वयन्ति। एव=तथैवाहमपि। ऊतये=साहाय्यार्थं। वाम्=युवाम्। अह्वे=आह्वयामि सिद्धमन्यत् ॥६॥