वांछित मन्त्र चुनें

ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

evā vām ahva ūtaye yathāhuvanta medhirāḥ | nāsatyā somapītaye nabhantām anyake same ||

पद पाठ

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४२.६

ऋग्वेद » मण्डल:8» सूक्त:42» मन्त्र:6 | अष्टक:6» अध्याय:3» वर्ग:28» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (वरुण+देव) हे निखिल पापनिवारक महादेव ! (शिक्षमाणस्य) अपना जानते पूर्ण परिश्रम और धार्मिक कार्य्य में मनोयोग देते हुए मेरी (इमाम्) इस (धियम्) सुक्रिया को तथा (क्रतुम्+दक्षम्) यज्ञ और आन्तरिक बल को (सं शिशाधि) अच्छे प्रकार तीक्ष्ण कीजिये, (यया) जिस सुक्रिया क्रतु और बल से (विश्वा+दुरिता) निखिल पापों, व्यसनों और दुःखों को (अति+तरेम) तैर जाएँ और (सुतर्माणम्+नावम्) अच्छे प्रकार पार लगानेवाली सुक्रियारूप नौका पर (अधिरुहेम) चढ़ें ॥३॥
भावार्थभाषाः - हे देव ! बुद्धि, बल और क्रियाशक्ति, ये तीनों हमको दे, जिससे पापादि दुःखों को तैर कर विज्ञानरूपी नौका पर चढ़ तेरे निकट पहुँच सकें ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे वरुणदेव ! शिक्षमाणस्य=स्वात्मानं परिश्रमे नियुञ्जानस्य। ममोपासकस्य। इमं धियं=इमां सुक्रियाम्। क्रतुं यज्ञम्। दक्षम्=आन्तरिकं बलञ्च। सं शिशाधि=सम्यक् तीक्ष्णीकुरु। यथा धिया। याभ्यां क्रतुदक्षाभ्याञ्च। विश्वा=सर्वाणि। दुरिता=दुरितानि। अतितरेम। पुनः। सुतर्माणं=सुष्ठु तारयित्रीम्। विज्ञानरूपाम् नावमधिरुहेम ॥३॥