वांछित मन्त्र चुनें

स क्षप॒: परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ | tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same ||

पद पाठ

सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । दधे॑ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः । तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.३

ऋग्वेद » मण्डल:8» सूक्त:41» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:26» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:3