Go To Mantra

स क्षप॒: परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ | tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same ||

Pad Path

सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । दधे॑ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः । तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.३

Rigveda » Mandal:8» Sukta:41» Mantra:3 | Ashtak:6» Adhyay:3» Varga:26» Mantra:3 | Mandal:8» Anuvak:5» Mantra:3