वांछित मन्त्र चुनें

यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा । अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

yad indrāgnī janā ime vihvayante tanā girā | asmākebhir nṛbhir vayaṁ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same ||

पद पाठ

यत् । इ॒न्द्रा॒ग्नी इति॑ । जनाः॑ । इ॒मे । वि॒ऽह्वय॑न्ते । तना॑ । गि॒रा । अ॒स्माके॑भिः । नृऽभिः॑ । व॒यम् । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.७

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:7 | अष्टक:6» अध्याय:3» वर्ग:25» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:7