Go To Mantra

यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा । अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥

English Transliteration

yad indrāgnī janā ime vihvayante tanā girā | asmākebhir nṛbhir vayaṁ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same ||

Pad Path

यत् । इ॒न्द्रा॒ग्नी इति॑ । जनाः॑ । इ॒मे । वि॒ऽह्वय॑न्ते । तना॑ । गि॒रा । अ॒स्माके॑भिः । नृऽभिः॑ । व॒यम् । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.७

Rigveda » Mandal:8» Sukta:40» Mantra:7 | Ashtak:6» Adhyay:3» Varga:25» Mantra:1 | Mandal:8» Anuvak:5» Mantra:7