वांछित मन्त्र चुनें

धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

अंग्रेज़ी लिप्यंतरण

dhenūr jinvatam uta jinvataṁ viśo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā ||

पद पाठ

धे॒नूः । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । विशः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१८

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:18 | अष्टक:6» अध्याय:3» वर्ग:16» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना) हे राजन् ! और हे मन्त्रिमण्डल ! आप दोनों मिलकर (धेनूः) गौवों को (जिन्वतम्) बढ़ाया करें (उत) और उनके रक्षक (विशः) वैश्य जाति अर्थात् व्यापारिक दल को (जिन्वतम्) प्रसन्न रक्खा करें ॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! उत। धेनूर्गाः जिन्वतं=वर्धयतम्। तद्रक्षकान् विशो जिन्वतं प्रसादयतम्। शिष्टं व्याख्यातम् ॥१८॥