Go To Mantra

धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

English Transliteration

dhenūr jinvatam uta jinvataṁ viśo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā ||

Pad Path

धे॒नूः । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । विशः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१८

Rigveda » Mandal:8» Sukta:35» Mantra:18 | Ashtak:6» Adhyay:3» Varga:16» Mantra:6 | Mandal:8» Anuvak:5» Mantra:18


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अश्विना) हे राजन् ! और हे मन्त्रिमण्डल ! आप दोनों मिलकर (धेनूः) गौवों को (जिन्वतम्) बढ़ाया करें (उत) और उनके रक्षक (विशः) वैश्य जाति अर्थात् व्यापारिक दल को (जिन्वतम्) प्रसन्न रक्खा करें ॥१८॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे राजानौ ! उत। धेनूर्गाः जिन्वतं=वर्धयतम्। तद्रक्षकान् विशो जिन्वतं प्रसादयतम्। शिष्टं व्याख्यातम् ॥१८॥