वांछित मन्त्र चुनें

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू । यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विष॑: ॥

अंग्रेज़ी लिप्यंतरण

juhurāṇā cid aśvinā manyethāṁ vṛṣaṇvasū | yuvaṁ hi rudrā parṣatho ati dviṣaḥ ||

पद पाठ

जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥ ८.२६.५

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:5 | अष्टक:6» अध्याय:2» वर्ग:26» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

पुनः राजकर्म कहते हैं।

पदार्थान्वयभाषाः - (वृषण्वसू) हे वर्षणशील धनयुक्त (अश्विना) हे राजा तथा मन्त्रिदल ! (जुहुराणा+चित्) कुटिल पुरुषों को (मन्येथाम्) विविध दूत द्वारा जानें और उनको सत्पथ में लावें (रुद्रा) भयङ्कर (युवम्) आप दोनों मिलकर (द्विषः) परस्पर द्वेषी और धर्म-कर्म से परस्पर द्वेष रखनेवाले (अति+पर्षथः) दण्ड देवें ॥५॥
भावार्थभाषाः - राष्ट्रकर्मचारियों को उचित है कि परस्पर द्वेष, हिंसा आदि अवगुण को दूर करें। और उपद्रवकारी जनों को यथाविधि दण्ड देकर सुमार्ग में लावें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तत्कर्माह।

पदार्थान्वयभाषाः - हे वृषण्वसू ! अश्विनौ ! जुहुराणा+चित्=कुटिलानपि पुरुषान्। मन्येथाम्=वित्तम्। ततः। रुद्रा=रुद्रौ=भयङ्करौ। युवम्=युवाम्। हि। द्विषः=द्वेषिणः। अति+पर्षथः=अतीत्य संक्लेशयतम्। पृषु हिंसासंक्लेशनयोः ॥५॥