Go To Mantra

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू । यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विष॑: ॥

English Transliteration

juhurāṇā cid aśvinā manyethāṁ vṛṣaṇvasū | yuvaṁ hi rudrā parṣatho ati dviṣaḥ ||

Pad Path

जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥ ८.२६.५

Rigveda » Mandal:8» Sukta:26» Mantra:5 | Ashtak:6» Adhyay:2» Varga:26» Mantra:5 | Mandal:8» Anuvak:4» Mantra:5


Reads times

SHIV SHANKAR SHARMA

पुनः राजकर्म कहते हैं।

Word-Meaning: - (वृषण्वसू) हे वर्षणशील धनयुक्त (अश्विना) हे राजा तथा मन्त्रिदल ! (जुहुराणा+चित्) कुटिल पुरुषों को (मन्येथाम्) विविध दूत द्वारा जानें और उनको सत्पथ में लावें (रुद्रा) भयङ्कर (युवम्) आप दोनों मिलकर (द्विषः) परस्पर द्वेषी और धर्म-कर्म से परस्पर द्वेष रखनेवाले (अति+पर्षथः) दण्ड देवें ॥५॥
Connotation: - राष्ट्रकर्मचारियों को उचित है कि परस्पर द्वेष, हिंसा आदि अवगुण को दूर करें। और उपद्रवकारी जनों को यथाविधि दण्ड देकर सुमार्ग में लावें ॥५॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तत्कर्माह।

Word-Meaning: - हे वृषण्वसू ! अश्विनौ ! जुहुराणा+चित्=कुटिलानपि पुरुषान्। मन्येथाम्=वित्तम्। ततः। रुद्रा=रुद्रौ=भयङ्करौ। युवम्=युवाम्। हि। द्विषः=द्वेषिणः। अति+पर्षथः=अतीत्य संक्लेशयतम्। पृषु हिंसासंक्लेशनयोः ॥५॥