वांछित मन्त्र चुनें

त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे॑ । ग्रावा॑णं॒ नाश्व॑पृष्ठं मं॒हना॑ ॥

अंग्रेज़ी लिप्यंतरण

tvāṁ hi supsarastamaṁ nṛṣadaneṣu hūmahe | grāvāṇaṁ nāśvapṛṣṭham maṁhanā ||

पद पाठ

त्वाम् । हि । सु॒प्सरः॑ऽतमम् । नृ॒ऽसद॑नेषु । हू॒महे॑ । ग्रावा॑णम् । न । अश्व॑ऽपृष्ठम् । मं॒हना॑ ॥ ८.२६.२४

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:24 | अष्टक:6» अध्याय:2» वर्ग:30» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:24


बार पढ़ा गया

शिव शंकर शर्मा

पुनः वही विषय आ रहा है।

पदार्थान्वयभाषाः - हे सेनानायक ! (नृसदनेषु) मनुष्यों की बड़ी-२ सभाओं में (त्वां हि) आपको (हूमहे) निमन्त्रण देकर बुलाते हैं (सुप्सरस्तमम्) अपनी कीर्ति और यश से आपका शरीर अतिशय सुगन्धित और सुन्दर हो रहा है, जो आप (ग्रावाणम्+न) अपने कार्य्य में अचलवत् अचल हैं (अश्वपृष्ठम्) और जिसके सर्वाङ्ग सांग्रामिक घोड़े के समान बलिष्ठ और संगठित हैं ॥२४॥
भावार्थभाषाः - प्रत्येक शुभकर्म में राजवत् सेनानी भी आदरणीय है ॥२४॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदनुवर्तते।

पदार्थान्वयभाषाः - हे वायो ! नृसदनेषु=मनुष्यसभासु। त्वां हि। हूमहे। कीदृशम्। सुप्सरस्तमम्=अतिशोभनम्। ग्रावाणम्+न=अचलसमम्। पुनः। अश्वपृष्ठम्=अश्ववत् दृढाङ्गम्। पुनः। मंहना=महत्वेन युक्तम् ॥२४॥