यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे । श्रु॒तमिन्मे॑ अमर्त्या ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                
                yad ado divo arṇava iṣo vā madatho gṛhe | śrutam in me amartyā ||
                  पद पाठ 
                  
                                यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे । श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥ ८.२६.१७
                  ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:17 
                  | अष्टक:6» अध्याय:2» वर्ग:29» मन्त्र:2 
                  | मण्डल:8» अनुवाक:4» मन्त्र:17
                
              
                बार पढ़ा गया
        
                    शिव शंकर शर्मा
पुनः उसको कहते हैं।
                   पदार्थान्वयभाषाः -  (अमर्त्या) हे चिरस्थायी यशोयुक्त पुरुषश्रेष्ठ राजा तथा मन्त्रिदल ! (यत्) यदि आप सब (अदः+दिवः+अर्णवे) उस विलाससागर में (मदथः) क्रीड़ा करते हों (वा+इषः+गृहे) यद्वा अन्न के गृह में आनन्द करते हों, उस-२ स्थान से आकर (मे+श्रुतम्+इत्) मेरी स्तुतियों को सुना ही करें ॥१७॥              
              
              
                            
                  भावार्थभाषाः -  राजा निज काम त्याग प्रजाओं के काम में सदा तत्पर रहे हैं ॥१७॥              
              
              
                            
              
              बार पढ़ा गया
        
                    शिव शंकर शर्मा
पुनस्तमर्थमाह।
                   पदार्थान्वयभाषाः -  हे अमर्त्या=अमर्त्यौ=पुरुषश्रेष्ठौ। अश्विनौ। यद्=यदि। युवाम्। दिवः=क्रीडायाः। अदः+अर्णवे=अमुष्मिन् समुद्रे= विलाससागर इत्यर्थः। मदथः=माद्यथः। वा=यद्वा। इषः=अन्नस्य=भोज्यपदार्थस्य। गृहे माद्यथः। तस्मादपि स्थानादागत्य। मे=मम। स्तोमम्। श्रुतमित्=शृणुतमेव ॥१७॥              
              
              
              
              
                            
              
            
                  