Go To Mantra

यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे । श्रु॒तमिन्मे॑ अमर्त्या ॥

English Transliteration

yad ado divo arṇava iṣo vā madatho gṛhe | śrutam in me amartyā ||

Pad Path

यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे । श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥ ८.२६.१७

Rigveda » Mandal:8» Sukta:26» Mantra:17 | Ashtak:6» Adhyay:2» Varga:29» Mantra:2 | Mandal:8» Anuvak:4» Mantra:17


Reads times

SHIV SHANKAR SHARMA

पुनः उसको कहते हैं।

Word-Meaning: - (अमर्त्या) हे चिरस्थायी यशोयुक्त पुरुषश्रेष्ठ राजा तथा मन्त्रिदल ! (यत्) यदि आप सब (अदः+दिवः+अर्णवे) उस विलाससागर में (मदथः) क्रीड़ा करते हों (वा+इषः+गृहे) यद्वा अन्न के गृह में आनन्द करते हों, उस-२ स्थान से आकर (मे+श्रुतम्+इत्) मेरी स्तुतियों को सुना ही करें ॥१७॥
Connotation: - राजा निज काम त्याग प्रजाओं के काम में सदा तत्पर रहे हैं ॥१७॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमर्थमाह।

Word-Meaning: - हे अमर्त्या=अमर्त्यौ=पुरुषश्रेष्ठौ। अश्विनौ। यद्=यदि। युवाम्। दिवः=क्रीडायाः। अदः+अर्णवे=अमुष्मिन् समुद्रे= विलाससागर इत्यर्थः। मदथः=माद्यथः। वा=यद्वा। इषः=अन्नस्य=भोज्यपदार्थस्य। गृहे माद्यथः। तस्मादपि स्थानादागत्य। मे=मम। स्तोमम्। श्रुतमित्=शृणुतमेव ॥१७॥